Original

कल्माषगोयुगेनाथ युक्तेन तरतो जलम् ।पितरोऽभिलषन्ते वै नावं चाप्यधिरोहतः ।सदा नावि जलं तज्ज्ञाः प्रयच्छन्ति समाहिताः ॥ १८ ॥

Segmented

कल्माष-गो युगेन अथ युक्तेन तरतो जलम् पितरो ऽभिलषन्ते वै नावम् च अपि अधिरुह् सदा नावि जलम् तद्-ज्ञाः प्रयच्छन्ति समाहिताः

Analysis

Word Lemma Parse
कल्माष कल्माष pos=a,comp=y
गो गो pos=i
युगेन युग pos=n,g=n,c=3,n=s
अथ अथ pos=i
युक्तेन युज् pos=va,g=n,c=3,n=s,f=part
तरतो तृ pos=va,g=m,c=6,n=s,f=part
जलम् जल pos=n,g=n,c=2,n=s
पितरो पितृ pos=n,g=,c=1,n=p
ऽभिलषन्ते अभिलष् pos=v,p=3,n=p,l=lat
वै वै pos=i
नावम् नौ pos=n,g=,c=2,n=s
pos=i
अपि अपि pos=i
अधिरुह् अधिरुह् pos=va,g=m,c=6,n=s,f=part
सदा सदा pos=i
नावि नौ pos=n,g=,c=7,n=s
जलम् जल pos=n,g=n,c=2,n=s
तद् तद् pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
प्रयच्छन्ति प्रयम् pos=v,p=3,n=p,l=lat
समाहिताः समाहित pos=a,g=m,c=1,n=p