Original

पूर्वं स्ववंशजानां तु कृत्वाद्भिस्तर्पणं पुनः ।सुहृत्संबन्धिवर्गाणां ततो दद्याज्जलाञ्जलिम् ॥ १७ ॥

Segmented

पूर्वम् स्व-वंश-जानाम् तु कृत्वा अद्भिः तर्पणम् पुनः सुहृद्-सम्बन्धि-वर्गानाम् ततो दद्यात् जल-अञ्जलिम्

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
स्व स्व pos=a,comp=y
वंश वंश pos=n,comp=y
जानाम् pos=a,g=m,c=6,n=p
तु तु pos=i
कृत्वा कृ pos=vi
अद्भिः अप् pos=n,g=n,c=3,n=p
तर्पणम् तर्पण pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
सुहृद् सुहृद् pos=n,comp=y
सम्बन्धि सम्बन्धिन् pos=a,comp=y
वर्गानाम् वर्ग pos=n,g=m,c=6,n=p
ततो ततस् pos=i
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
जल जल pos=n,comp=y
अञ्जलिम् अञ्जलि pos=n,g=m,c=2,n=s