Original

जलं प्रतरमाणश्च कीर्तयेत पितामहान् ।नदीमासाद्य कुर्वीत पितॄणां पिण्डतर्पणम् ॥ १६ ॥

Segmented

जलम् प्रतिरन् च कीर्तयेत पितामहान् नदीम् आसाद्य कुर्वीत पितॄणाम् पिण्ड-तर्पणम्

Analysis

Word Lemma Parse
जलम् जल pos=n,g=n,c=2,n=s
प्रतिरन् प्रतृ pos=va,g=m,c=1,n=s,f=part
pos=i
कीर्तयेत कीर्तय् pos=v,p=3,n=s,l=vidhilin
पितामहान् पितामह pos=n,g=m,c=2,n=p
नदीम् नदी pos=n,g=f,c=2,n=s
आसाद्य आसादय् pos=vi
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
पिण्ड पिण्ड pos=n,comp=y
तर्पणम् तर्पण pos=n,g=n,c=2,n=s