Original

रजस्वला च या नारी व्यङ्गिता कर्णयोश्च या ।निवापे नोपतिष्ठेत संग्राह्या नान्यवंशजाः ॥ १५ ॥

Segmented

रजस्वला च या नारी व्यङ्गिता कर्णयोः च या निवापे न उपतिष्ठेत संग्राह्या न अन्य-वंश-जाः

Analysis

Word Lemma Parse
रजस्वला रजस्वला pos=n,g=f,c=1,n=s
pos=i
या यद् pos=n,g=f,c=1,n=s
नारी नारी pos=n,g=f,c=1,n=s
व्यङ्गिता व्यङ्गित pos=a,g=f,c=1,n=s
कर्णयोः कर्ण pos=n,g=m,c=7,n=d
pos=i
या यद् pos=n,g=f,c=1,n=s
निवापे निवाप pos=n,g=m,c=7,n=s
pos=i
उपतिष्ठेत उपस्था pos=v,p=3,n=s,l=vidhilin
संग्राह्या संग्रह् pos=va,g=m,c=1,n=p,f=krtya
pos=i
अन्य अन्य pos=n,comp=y
वंश वंश pos=n,comp=y
जाः pos=a,g=m,c=1,n=p