Original

ब्रूयाच्छ्राद्धे च सावित्रीं पिण्डे पिण्डे समाहितः ।सोमायेति च वक्तव्यं तथा पितृमतेति च ॥ १४ ॥

Segmented

ब्रूयात् श्राद्धे च सावित्रीम् पिण्डे पिण्डे समाहितः सोमाय इति च वक्तव्यम् तथा पितृमत् इति च

Analysis

Word Lemma Parse
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
श्राद्धे श्राद्ध pos=n,g=n,c=7,n=s
pos=i
सावित्रीम् सावित्री pos=n,g=f,c=2,n=s
पिण्डे पिण्ड pos=n,g=m,c=7,n=s
पिण्डे पिण्ड pos=n,g=m,c=7,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s
सोमाय सोम pos=n,g=m,c=4,n=s
इति इति pos=i
pos=i
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
तथा तथा pos=i
पितृमत् पितृमत् pos=a,g=m,c=3,n=s
इति इति pos=i
pos=i