Original

पूर्वं पिण्डं पितुर्दद्यात्ततो दद्यात्पितामहे ।प्रपितामहाय च तत एष श्राद्धविधिः स्मृतः ॥ १३ ॥

Segmented

पूर्वम् पिण्डम् पितुः दद्यात् ततो दद्यात् पितामहे प्रपितामहाय च तत एष श्राद्ध-विधिः स्मृतः

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
पिण्डम् पिण्ड pos=n,g=m,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
ततो ततस् pos=i
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
पितामहे पितामह pos=n,g=m,c=7,n=s
प्रपितामहाय प्रपितामह pos=n,g=m,c=4,n=s
pos=i
तत ततस् pos=i
एष एतद् pos=n,g=m,c=1,n=s
श्राद्ध श्राद्ध pos=n,comp=y
विधिः विधि pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part