Original

निवप्ते चाग्निपूर्वे वै निवापे पुरुषर्षभ ।न ब्रह्मराक्षसास्तं वै निवापं धर्षयन्त्युत ।रक्षांसि चापवर्तन्ते स्थिते देवे विभावसौ ॥ १२ ॥

Segmented

निवप्ते च अग्नि-पूर्वे वै निवापे पुरुष-ऋषभ न ब्रह्म-राक्षसाः तम् वै निवापम् धर्षयन्ति उत रक्षांसि च अपवर्तन्ते स्थिते देवे विभावसौ

Analysis

Word Lemma Parse
निवप्ते निवप् pos=va,g=m,c=7,n=s,f=part
pos=i
अग्नि अग्नि pos=n,comp=y
पूर्वे पूर्व pos=n,g=m,c=7,n=s
वै वै pos=i
निवापे निवाप pos=n,g=m,c=7,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
निवापम् निवाप pos=n,g=m,c=2,n=s
धर्षयन्ति धर्षय् pos=v,p=3,n=p,l=lat
उत उत pos=i
रक्षांसि रक्षस् pos=n,g=n,c=1,n=p
pos=i
अपवर्तन्ते अपवृत् pos=v,p=3,n=p,l=lat
स्थिते स्था pos=va,g=m,c=7,n=s,f=part
देवे देव pos=n,g=m,c=7,n=s
विभावसौ विभावसु pos=n,g=m,c=7,n=s