Original

एतच्छ्रुत्वा तु पितरस्ततस्ते विज्वराभवन् ।एतस्मात्कारणाच्चाग्नेः प्राक्तनं दीयते नृप ॥ ११ ॥

Segmented

एतत् श्रुत्वा तु पितरः ततस् ते विज्वराः अभवन् एतस्मात् कारणात् च अग्नेः प्राक्तनम् दीयते नृप

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तु तु pos=i
पितरः पितृ pos=n,g=,c=1,n=p
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
विज्वराः विज्वर pos=a,g=m,c=1,n=p
अभवन् भू pos=v,p=3,n=p,l=lan
एतस्मात् एतद् pos=n,g=n,c=5,n=s
कारणात् कारण pos=n,g=n,c=5,n=s
pos=i
अग्नेः अग्नि pos=n,g=m,c=6,n=s
प्राक्तनम् प्राक्तन pos=a,g=n,c=1,n=s
दीयते दा pos=v,p=3,n=s,l=lat
नृप नृप pos=n,g=m,c=8,n=s