Original

अग्निरुवाच ।सहितास्तात भोक्ष्यामो निवापे समुपस्थिते ।जरयिष्यथ चाप्यन्नं मया सार्धं न संशयः ॥ १० ॥

Segmented

अग्निः उवाच सहिताः तात भोक्ष्यामो निवापे समुपस्थिते जरयिष्यथ च अपि अन्नम् मया सार्धम् न संशयः

Analysis

Word Lemma Parse
अग्निः अग्नि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सहिताः सहित pos=a,g=m,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
भोक्ष्यामो भुज् pos=v,p=1,n=p,l=lrt
निवापे निवाप pos=n,g=m,c=7,n=s
समुपस्थिते समुपस्था pos=va,g=m,c=7,n=s,f=part
जरयिष्यथ जरय् pos=v,p=2,n=p,l=lrt
pos=i
अपि अपि pos=i
अन्नम् अन्न pos=n,g=n,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
pos=i
संशयः संशय pos=n,g=m,c=1,n=s