Original

भीष्म उवाच ।तथा विधौ प्रवृत्ते तु सर्व एव महर्षयः ।पितृयज्ञानकुर्वन्त विधिदृष्टेन कर्मणा ॥ १ ॥

Segmented

भीष्म उवाच तथा विधौ प्रवृत्ते तु सर्व एव महा-ऋषयः पितृ-यज्ञान् अकुर्वन्त विधि-दृष्टेन कर्मणा

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
विधौ विधि pos=n,g=m,c=7,n=s
प्रवृत्ते प्रवृत् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
पितृ पितृ pos=n,comp=y
यज्ञान् यज्ञ pos=n,g=m,c=2,n=p
अकुर्वन्त कृ pos=v,p=3,n=p,l=lan
विधि विधि pos=n,comp=y
दृष्टेन दृश् pos=va,g=n,c=3,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s