Original

निमिस्तु कृत्वा शौचानि विधिदृष्टेन कर्मणा ।संतापमगमत्तीव्रं पुत्रशोकपरायणः ॥ ७ ॥

Segmented

निमिः तु कृत्वा शौचानि विधि-दृष्टेन कर्मणा संतापम् अगमत् तीव्रम् पुत्र-शोक-परायणः

Analysis

Word Lemma Parse
निमिः निमि pos=n,g=m,c=1,n=s
तु तु pos=i
कृत्वा कृ pos=vi
शौचानि शौच pos=n,g=n,c=2,n=p
विधि विधि pos=n,comp=y
दृष्टेन दृश् pos=va,g=n,c=3,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
संतापम् संताप pos=n,g=m,c=2,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
तीव्रम् तीव्र pos=a,g=m,c=2,n=s
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s