Original

पूर्णे वर्षसहस्रान्ते स कृत्वा दुष्करं तपः ।कालधर्मपरीतात्मा निधनं समुपागतः ॥ ६ ॥

Segmented

पूर्णे वर्ष-सहस्र-अन्ते स कृत्वा दुष्करम् तपः कालधर्म-परीत-आत्मा निधनम् समुपागतः

Analysis

Word Lemma Parse
पूर्णे पृ pos=va,g=m,c=7,n=s,f=part
वर्ष वर्ष pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
कालधर्म कालधर्म pos=n,comp=y
परीत परी pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
समुपागतः समुपागम् pos=va,g=m,c=1,n=s,f=part