Original

दत्तात्रेयस्य पुत्रोऽभून्निमिर्नाम तपोधनः ।निमेश्चाप्यभवत्पुत्रः श्रीमान्नाम श्रिया वृतः ॥ ५ ॥

Segmented

दत्तात्रेयस्य पुत्रो अभूत् निमिः नाम तपोधनः निमेः च अपि अभवत् पुत्रः श्रीमन्त् नाम श्रिया वृतः

Analysis

Word Lemma Parse
दत्तात्रेयस्य दत्तात्रेय pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
निमिः निमि pos=n,g=m,c=1,n=s
नाम नाम pos=i
तपोधनः तपोधन pos=a,g=m,c=1,n=s
निमेः निमि pos=n,g=m,c=6,n=s
pos=i
अपि अपि pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
पुत्रः पुत्र pos=n,g=m,c=1,n=s
श्रीमन्त् श्रीमन्त् pos=n,g=m,c=1,n=s
नाम नाम pos=i
श्रिया श्री pos=n,g=f,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part