Original

इत्येवमुक्त्वा भगवान्स्ववंशजमृषिं पुरा ।पितामहसभां दिव्यां जगामात्रिस्तपोधनः ॥ ४५ ॥

Segmented

इति एवम् उक्त्वा भगवान् स्व-वंश-जम् ऋषिम् पुरा पितामह-सभाम् दिव्याम् जगाम अत्रिः तपोधनः

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
भगवान् भगवत् pos=a,g=m,c=1,n=s
स्व स्व pos=a,comp=y
वंश वंश pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
पुरा पुरा pos=i
पितामह पितामह pos=n,comp=y
सभाम् सभा pos=n,g=f,c=2,n=s
दिव्याम् दिव्य pos=a,g=f,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
अत्रिः अत्रि pos=n,g=m,c=1,n=s
तपोधनः तपोधन pos=a,g=m,c=1,n=s