Original

संकीर्णयोनिर्विप्रश्च संबन्धी पतितश्च यः ।वर्जनीया बुधैरेते निवापे समुपस्थिते ॥ ४४ ॥

Segmented

संकीर्ण-योनिः विप्रः च संबन्धी पतितः च यः वर्जनीया बुधैः एते निवापे समुपस्थिते

Analysis

Word Lemma Parse
संकीर्ण संकृ pos=va,comp=y,f=part
योनिः योनि pos=n,g=m,c=1,n=s
विप्रः विप्र pos=n,g=m,c=1,n=s
pos=i
संबन्धी सम्बन्धिन् pos=a,g=m,c=1,n=s
पतितः पत् pos=va,g=m,c=1,n=s,f=part
pos=i
यः यद् pos=n,g=m,c=1,n=s
वर्जनीया वर्जय् pos=va,g=m,c=1,n=p,f=krtya
बुधैः बुध pos=a,g=m,c=3,n=p
एते एतद् pos=n,g=m,c=1,n=p
निवापे निवाप pos=n,g=m,c=7,n=s
समुपस्थिते समुपस्था pos=va,g=m,c=7,n=s,f=part