Original

चण्डालश्वपचौ वर्ज्यौ निवापे समुपस्थिते ।काषायवासी कुष्ठी वा पतितो ब्रह्महापि वा ॥ ४३ ॥

Segmented

चण्डाल-श्वपचौ वर्ज्यौ निवापे समुपस्थिते काषाय-वासी कुष्ठी वा पतितो ब्रह्म-हा अपि वा

Analysis

Word Lemma Parse
चण्डाल चण्डाल pos=n,comp=y
श्वपचौ श्वपच pos=n,g=m,c=1,n=d
वर्ज्यौ वर्जय् pos=va,g=m,c=1,n=d,f=krtya
निवापे निवाप pos=n,g=m,c=7,n=s
समुपस्थिते समुपस्था pos=va,g=m,c=7,n=s,f=part
काषाय काषाय pos=n,comp=y
वासी वासिन् pos=a,g=m,c=1,n=s
कुष्ठी कुष्ठिन् pos=a,g=m,c=1,n=s
वा वा pos=i
पतितो पत् pos=va,g=m,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
अपि अपि pos=i
वा वा pos=i