Original

निवापे हव्यकव्ये वा गर्हितं च श्वदर्शनम् ।पितरश्चैव देवाश्च नाभिनन्दन्ति तद्धविः ॥ ४२ ॥

Segmented

निवापे हव्य-कव्ये वा गर्हितम् च श्व-दर्शनम् पितरः च एव देवाः च न अभिनन्दन्ति तत् हविः

Analysis

Word Lemma Parse
निवापे निवाप pos=n,g=m,c=7,n=s
हव्य हव्य pos=n,comp=y
कव्ये कव्य pos=n,g=n,c=7,n=s
वा वा pos=i
गर्हितम् गर्ह् pos=va,g=n,c=1,n=s,f=part
pos=i
श्व श्वन् pos=n,comp=y
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
पितरः पितृ pos=n,g=,c=1,n=p
pos=i
एव एव pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
pos=i
अभिनन्दन्ति अभिनन्द् pos=v,p=3,n=p,l=lat
तत् तद् pos=n,g=n,c=2,n=s
हविः हविस् pos=n,g=n,c=2,n=s