Original

वर्जयेल्लवणं सर्वं तथा जम्बूफलानि च ।अवक्षुतावरुदितं तथा श्राद्धेषु वर्जयेत् ॥ ४१ ॥

Segmented

वर्जयेत् लवणम् सर्वम् तथा जम्बू-फलानि च अवक्षु-अवरुदितम् तथा श्राद्धेषु वर्जयेत्

Analysis

Word Lemma Parse
वर्जयेत् वर्जय् pos=v,p=3,n=s,l=vidhilin
लवणम् लवण pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
तथा तथा pos=i
जम्बू जम्बु pos=n,comp=y
फलानि फल pos=n,g=n,c=2,n=p
pos=i
अवक्षु अवक्षु pos=va,comp=y,f=part
अवरुदितम् अवरुद् pos=va,g=n,c=2,n=s,f=part
तथा तथा pos=i
श्राद्धेषु श्राद्ध pos=n,g=n,c=7,n=p
वर्जयेत् वर्जय् pos=v,p=3,n=s,l=vidhilin