Original

ग्राम्यं वाराहमांसं च यच्चैवाप्रोक्षितं भवेत् ।कृष्णाजाजी विडश्चैव शीतपाकी तथैव च ।अङ्कुराद्यास्तथा वर्ज्या इह शृङ्गाटकानि च ॥ ४० ॥

Segmented

ग्राम्यम् वाराह-मांसम् च यद्-च एव अ प्रोक्षितम् भवेत् कृष्ण-अजाजिः विडः च एव शीतपाकी तथा एव च अङ्कुर-आद्याः तथा वर्ज्या इह शृङ्गाटकानि च

Analysis

Word Lemma Parse
ग्राम्यम् ग्राम्य pos=a,g=n,c=1,n=s
वाराह वाराह pos=a,comp=y
मांसम् मांस pos=n,g=n,c=1,n=s
pos=i
यद् यद् pos=n,comp=y
pos=i
एव एव pos=i
pos=i
प्रोक्षितम् प्रोक्ष् pos=va,g=n,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin
कृष्ण कृष्ण pos=a,comp=y
अजाजिः अजाजि pos=n,g=f,c=1,n=s
विडः विड pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
शीतपाकी शीतपाकी pos=n,g=f,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
अङ्कुर अङ्कुर pos=n,comp=y
आद्याः आद्य pos=a,g=m,c=1,n=p
तथा तथा pos=i
वर्ज्या वर्जय् pos=va,g=m,c=1,n=p,f=krtya
इह इह pos=i
शृङ्गाटकानि शृङ्गाटक pos=n,g=n,c=1,n=p
pos=i