Original

स्वायंभुवोऽत्रिः कौरव्य परमर्षिः प्रतापवान् ।तस्य वंशे महाराज दत्तात्रेय इति स्मृतः ॥ ४ ॥

Segmented

स्वायंभुवो ऽत्रिः कौरव्य परम-ऋषिः प्रतापवान् तस्य वंशे महा-राज दत्तात्रेय इति स्मृतः

Analysis

Word Lemma Parse
स्वायंभुवो स्वायम्भुव pos=n,g=m,c=1,n=s
ऽत्रिः अत्रि pos=n,g=m,c=1,n=s
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
परम परम pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वंशे वंश pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
दत्तात्रेय दत्तात्रेय pos=n,g=m,c=1,n=s
इति इति pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part