Original

पलाण्डुः सौभञ्जनकस्तथा गृञ्जनकादयः ।कूष्माण्डजात्यलाबुं च कृष्णं लवणमेव च ॥ ३९ ॥

Segmented

पलाण्डुः सौभञ्जनकः तथा गृञ्जनक-आदयः कूष्माण्ड-जाति-अलाबुम् च कृष्णम् लवणम् एव च

Analysis

Word Lemma Parse
पलाण्डुः पलाण्डु pos=n,g=m,c=1,n=s
सौभञ्जनकः सौभञ्जनक pos=n,g=m,c=1,n=s
तथा तथा pos=i
गृञ्जनक गृञ्जनक pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
कूष्माण्ड कूष्माण्ड pos=n,comp=y
जाति जाति pos=n,comp=y
अलाबुम् अलाबु pos=n,g=m,c=2,n=s
pos=i
कृष्णम् कृष्ण pos=a,g=n,c=2,n=s
लवणम् लवण pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i