Original

अश्राद्धेयानि धान्यानि कोद्रवाः पुलकास्तथा ।हिङ्गु द्रव्येषु शाकेषु पलाण्डुं लशुनं तथा ॥ ३८ ॥

Segmented

अश्राद्धेयानि धान्यानि कोद्रवाः पुलकाः तथा हिङ्गु द्रव्येषु शाकेषु पलाण्डुम् लशुनम् तथा

Analysis

Word Lemma Parse
अश्राद्धेयानि अश्राद्धेय pos=a,g=n,c=1,n=p
धान्यानि धान्य pos=n,g=n,c=1,n=p
कोद्रवाः कोद्रव pos=n,g=m,c=1,n=p
पुलकाः पुलक pos=n,g=m,c=1,n=p
तथा तथा pos=i
हिङ्गु हिङ्गु pos=n,g=n,c=2,n=s
द्रव्येषु द्रव्य pos=n,g=n,c=7,n=p
शाकेषु शाक pos=n,g=n,c=7,n=p
पलाण्डुम् पलाण्डु pos=n,g=m,c=2,n=s
लशुनम् लशुन pos=n,g=m,c=2,n=s
तथा तथा pos=i