Original

स्रजी वज्री वरी चैव विश्वेदेवाः सनातनाः ।कीर्तितास्ते महाभागाः कालस्य गतिगोचराः ॥ ३७ ॥

Segmented

स्रजी वज्री वरी च एव विश्वेदेवाः सनातनाः कीर्तिताः ते महाभागाः कालस्य गति-गोचराः

Analysis

Word Lemma Parse
स्रजी स्रजिन् pos=n,g=m,c=1,n=s
वज्री वज्रिन् pos=n,g=m,c=1,n=s
वरी वरिन् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
विश्वेदेवाः विश्वेदेव pos=n,g=m,c=1,n=p
सनातनाः सनातन pos=a,g=m,c=1,n=p
कीर्तिताः कीर्तय् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
महाभागाः महाभाग pos=a,g=m,c=1,n=p
कालस्य काल pos=n,g=m,c=6,n=s
गति गति pos=n,comp=y
गोचराः गोचर pos=a,g=m,c=1,n=p