Original

गणितः पञ्चवीर्यश्च आदित्यो रश्मिमांस्तथा ।सप्तकृत्सोमवर्चाश्च विश्वकृत्कविरेव च ॥ ३४ ॥

Segmented

गणितः पञ्चवीर्यः च आदित्यो रश्मिमन्त् तथा सप्तकृत् सोमवर्चस् च विश्वकृत् कविः एव च

Analysis

Word Lemma Parse
गणितः गणित pos=n,g=m,c=1,n=s
पञ्चवीर्यः पञ्चवीर्य pos=n,g=m,c=1,n=s
pos=i
आदित्यो आदित्य pos=n,g=m,c=1,n=s
रश्मिमन्त् रश्मिमन्त् pos=n,g=m,c=1,n=s
तथा तथा pos=i
सप्तकृत् सप्तकृत् pos=n,g=m,c=1,n=s
सोमवर्चस् सोमवर्चस् pos=n,g=m,c=1,n=s
pos=i
विश्वकृत् विश्वकृत् pos=n,g=m,c=1,n=s
कविः कवि pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i