Original

चमूहरः सुवेषश्च व्योमारिः शंकरो भवः ।ईशः कर्ता कृतिर्दक्षो भुवनो दिव्यकर्मकृत् ॥ ३३ ॥

Segmented

चमूहरः सुवेषः च व्योमारिः शंकरो भवः ईशः कर्ता कृतिः दक्षो भुवनो दिव्यकर्मकृत्

Analysis

Word Lemma Parse
चमूहरः चमूहर pos=n,g=m,c=1,n=s
सुवेषः सुवेष pos=n,g=m,c=1,n=s
pos=i
व्योमारिः व्योमारि pos=n,g=m,c=1,n=s
शंकरो शंकर pos=n,g=m,c=1,n=s
भवः भव pos=n,g=m,c=1,n=s
ईशः ईश pos=n,g=m,c=1,n=s
कर्ता कर्तृ pos=n,g=m,c=1,n=s
कृतिः कृति pos=n,g=m,c=1,n=s
दक्षो दक्ष pos=n,g=m,c=1,n=s
भुवनो भुवन pos=n,g=m,c=1,n=s
दिव्यकर्मकृत् दिव्यकर्मकृत् pos=n,g=m,c=1,n=s