Original

सोमपः सूर्यसावित्रो दत्तात्मा पुष्करीयकः ।उष्णीनाभो नभोदश्च विश्वायुर्दीप्तिरेव च ॥ ३२ ॥

Segmented

सोमपः सूर्यसावित्रो दत्तात्मा पुष्करीयकः उष्णीनाभो नभोदः च विश्वायुः दीप्तिः एव च

Analysis

Word Lemma Parse
सोमपः सोमप pos=n,g=m,c=1,n=s
सूर्यसावित्रो सूर्यसावित्र pos=n,g=m,c=1,n=s
दत्तात्मा दत्तात्मन् pos=n,g=m,c=1,n=s
पुष्करीयकः पुष्करीयक pos=n,g=m,c=1,n=s
उष्णीनाभो उष्णीनाभ pos=n,g=m,c=1,n=s
नभोदः नभोद pos=n,g=m,c=1,n=s
pos=i
विश्वायुः विश्वायु pos=n,g=m,c=1,n=s
दीप्तिः दीप्ति pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i