Original

विवस्वान्वीर्यवान्ह्रीमान्कीर्तिमान्कृत एव च ।विपूर्वः सोमपूर्वश्च सूर्यश्रीश्चेति नामतः ॥ ३१ ॥

Segmented

विवस्वान् वीर्यवान् ह्रीमान् कीर्तिमान् कृत एव च विपूर्वः सोमपूर्वः च सूर्यश्री च इति नामतः

Analysis

Word Lemma Parse
विवस्वान् विवस्वन्त् pos=n,g=m,c=1,n=s
वीर्यवान् वीर्यवन्त् pos=n,g=m,c=1,n=s
ह्रीमान् ह्रीमन्त् pos=n,g=m,c=1,n=s
कीर्तिमान् कीर्तिमन्त् pos=n,g=m,c=1,n=s
कृत कृत pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
विपूर्वः विपूर्व pos=n,g=m,c=1,n=s
सोमपूर्वः सोमपूर्व pos=n,g=m,c=1,n=s
pos=i
सूर्यश्री सूर्यश्री pos=n,g=f,c=1,n=s
pos=i
इति इति pos=i
नामतः नामन् pos=n,g=n,c=5,n=s