Original

सहः कृतिर्विपाप्मा च पुण्यकृत्पावनस्तथा ।ग्राम्निः क्षेमः समूहश्च दिव्यसानुस्तथैव च ॥ ३० ॥

Segmented

सहः कृतिः विपाप्मा च पुण्यकृत् पावनः तथा ग्राम्निः क्षेमः समूहः च दिव्यसानुः तथा एव च

Analysis

Word Lemma Parse
सहः सह pos=n,g=m,c=1,n=s
कृतिः कृति pos=n,g=m,c=1,n=s
विपाप्मा विपाप्मन् pos=n,g=m,c=1,n=s
pos=i
पुण्यकृत् पुण्यकृत् pos=n,g=m,c=1,n=s
पावनः पावन pos=n,g=m,c=1,n=s
तथा तथा pos=i
ग्राम्निः ग्राम्नि pos=n,g=m,c=1,n=s
क्षेमः क्षेम pos=n,g=m,c=1,n=s
समूहः समूह pos=n,g=m,c=1,n=s
pos=i
दिव्यसानुः दिव्यसानु pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i