Original

भीष्म उवाच ।यथा श्राद्धं संप्रवृत्तं यस्मिन्काले यदात्मकम् ।येन संकल्पितं चैव तन्मे शृणु जनाधिप ॥ ३ ॥

Segmented

भीष्म उवाच यथा श्राद्धम् सम्प्रवृत्तम् यस्मिन् काले यद्-आत्मकम् येन संकल्पितम् च एव तत् मे शृणु जनाधिप

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
श्राद्धम् श्राद्ध pos=n,g=n,c=1,n=s
सम्प्रवृत्तम् सम्प्रवृत् pos=va,g=n,c=1,n=s,f=part
यस्मिन् यद् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
यद् यद् pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
संकल्पितम् संकल्पय् pos=va,g=n,c=1,n=s,f=part
pos=i
एव एव pos=i
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
जनाधिप जनाधिप pos=n,g=m,c=8,n=s