Original

विश्वे चाग्निमुखा देवाः संख्याताः पूर्वमेव ते ।तेषां नामानि वक्ष्यामि भागार्हाणां महात्मनाम् ॥ २९ ॥

Segmented

विश्वे च अग्नि-मुखाः देवाः संख्याताः पूर्वम् एव ते तेषाम् नामानि वक्ष्यामि भाग-अर्हानाम् महात्मनाम्

Analysis

Word Lemma Parse
विश्वे विश्व pos=n,g=m,c=1,n=p
pos=i
अग्नि अग्नि pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
संख्याताः संख्या pos=va,g=m,c=1,n=p,f=part
पूर्वम् पूर्वम् pos=i
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
नामानि नामन् pos=n,g=n,c=2,n=p
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
भाग भाग pos=n,comp=y
अर्हानाम् अर्ह pos=a,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p