Original

ते श्राद्धेनार्च्यमाना वै विमुच्यन्ते ह किल्बिषात् ।सप्तकः पितृवंशस्तु पूर्वदृष्टः स्वयंभुवा ॥ २८ ॥

Segmented

ते श्राद्धेन अर्चय् वै विमुच्यन्ते ह किल्बिषात् सप्तकः पितृ-वंशः तु पूर्व-दृष्टः स्वयंभुवा

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
श्राद्धेन श्राद्ध pos=n,g=n,c=3,n=s
अर्चय् अर्चय् pos=va,g=m,c=1,n=p,f=part
वै वै pos=i
विमुच्यन्ते विमुच् pos=v,p=3,n=p,l=lat
pos=i
किल्बिषात् किल्बिष pos=n,g=n,c=5,n=s
सप्तकः सप्तक pos=n,g=m,c=1,n=s
पितृ पितृ pos=n,comp=y
वंशः वंश pos=n,g=m,c=1,n=s
तु तु pos=i
पूर्व पूर्व pos=n,comp=y
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
स्वयंभुवा स्वयम्भु pos=n,g=m,c=3,n=s