Original

देवास्तु पितरो नाम निर्मिता वै स्वयंभुवा ।ऊष्मपाः सुमहाभागास्तेषां भागाः प्रकल्पिताः ॥ २७ ॥

Segmented

देवाः तु पितरो नाम निर्मिता वै स्वयंभुवा ऊष्मपाः सु महाभागाः तेषाम् भागाः प्रकल्पिताः

Analysis

Word Lemma Parse
देवाः देव pos=n,g=m,c=1,n=p
तु तु pos=i
पितरो पितृ pos=n,g=,c=1,n=p
नाम नाम pos=i
निर्मिता निर्मा pos=va,g=m,c=1,n=p,f=part
वै वै pos=i
स्वयंभुवा स्वयम्भु pos=n,g=m,c=3,n=s
ऊष्मपाः ऊष्मप pos=n,g=m,c=1,n=p
सु सु pos=i
महाभागाः महाभाग pos=a,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
भागाः भाग pos=n,g=m,c=1,n=p
प्रकल्पिताः प्रकल्पय् pos=va,g=m,c=1,n=p,f=part