Original

उदकानयने चैव स्तोतव्यो वरुणो विभुः ।ततोऽग्निश्चैव सोमश्च आप्याय्याविह तेऽनघ ॥ २६ ॥

Segmented

उदक-आनयने च एव स्तोतव्यो वरुणो विभुः ततो अग्निः च एव सोमः च आप्यायय् इह ते ऽनघ

Analysis

Word Lemma Parse
उदक उदक pos=n,comp=y
आनयने आनयन pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
स्तोतव्यो स्तु pos=va,g=m,c=1,n=s,f=krtya
वरुणो वरुण pos=n,g=m,c=1,n=s
विभुः विभु pos=a,g=m,c=1,n=s
ततो ततस् pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
सोमः सोम pos=n,g=m,c=1,n=s
pos=i
आप्यायय् आप्यायय् pos=va,g=m,c=1,n=d,f=krtya
इह इह pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s