Original

स्तोतव्या चेह पृथिवी निवापस्येह धारिणी ।वैष्णवी काश्यपी चेति तथैवेहाक्षयेति च ॥ २५ ॥

Segmented

स्तोतव्या च इह पृथिवी निवापस्य इह धारिणी वैष्णवी काश्यपी च इति तथा एव इह अक्षया इति च

Analysis

Word Lemma Parse
स्तोतव्या स्तु pos=va,g=f,c=1,n=s,f=krtya
pos=i
इह इह pos=i
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
निवापस्य निवाप pos=n,g=m,c=6,n=s
इह इह pos=i
धारिणी धारिन् pos=a,g=f,c=1,n=s
वैष्णवी वैष्णव pos=a,g=f,c=1,n=s
काश्यपी काश्यप pos=a,g=f,c=1,n=s
pos=i
इति इति pos=i
तथा तथा pos=i
एव एव pos=i
इह इह pos=i
अक्षया अक्षय pos=a,g=f,c=1,n=s
इति इति pos=i
pos=i