Original

विश्वेदेवाश्च ये नित्यं पितृभिः सह गोचराः ।तेभ्यः संकल्पिता भागाः स्वयमेव स्वयंभुवा ॥ २४ ॥

Segmented

विश्वेदेवाः च ये नित्यम् पितृभिः सह गोचराः तेभ्यः संकल्पिता भागाः स्वयम् एव स्वयंभुवा

Analysis

Word Lemma Parse
विश्वेदेवाः विश्वेदेव pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
पितृभिः पितृ pos=n,g=m,c=3,n=p
सह सह pos=i
गोचराः गोचर pos=a,g=m,c=1,n=p
तेभ्यः तद् pos=n,g=m,c=4,n=p
संकल्पिता संकल्पय् pos=va,g=m,c=1,n=p,f=part
भागाः भाग pos=n,g=m,c=1,n=p
स्वयम् स्वयम् pos=i
एव एव pos=i
स्वयंभुवा स्वयम्भु pos=n,g=m,c=3,n=s