Original

कृत्वाग्निकरणं पूर्वं मन्त्रपूर्वं तपोधन ।ततोऽर्यम्णे च सोमाय वरुणाय च नित्यशः ॥ २३ ॥

Segmented

कृत्वा अग्नि-करणम् पूर्वम् मन्त्र-पूर्वम् तपोधन ततो ऽर्यम्णे च सोमाय वरुणाय च नित्यशः

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
अग्नि अग्नि pos=n,comp=y
करणम् करण pos=n,g=n,c=2,n=s
पूर्वम् पूर्वम् pos=i
मन्त्र मन्त्र pos=n,comp=y
पूर्वम् पूर्व pos=n,g=n,c=2,n=s
तपोधन तपोधन pos=a,g=m,c=8,n=s
ततो ततस् pos=i
ऽर्यम्णे अर्यमन् pos=n,g=,c=4,n=s
pos=i
सोमाय सोम pos=n,g=m,c=4,n=s
वरुणाय वरुण pos=n,g=m,c=4,n=s
pos=i
नित्यशः नित्यशस् pos=i