Original

आख्यास्यामि च ते भूयः श्राद्धेयं विधिमुत्तमम् ।स्वयंभुविहितं पुत्र तत्कुरुष्व निबोध मे ॥ २२ ॥

Segmented

आख्यास्यामि च ते भूयः श्राद्धेयम् विधिम् उत्तमम् स्वयंभू-विहितम् पुत्र तत् कुरुष्व निबोध मे

Analysis

Word Lemma Parse
आख्यास्यामि आख्या pos=v,p=1,n=s,l=lrt
pos=i
ते त्वद् pos=n,g=,c=6,n=s
भूयः भूयस् pos=i
श्राद्धेयम् श्राद्धेय pos=a,g=m,c=2,n=s
विधिम् विधि pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
स्वयंभू स्वयम्भु pos=n,comp=y
विहितम् विधा pos=va,g=n,c=2,n=s,f=part
पुत्र पुत्र pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s