Original

सोऽयं स्वयंभुविहितो धर्मः संकल्पितस्त्वया ।ऋते स्वयंभुवः कोऽन्यः श्राद्धेयं विधिमाहरेत् ॥ २१ ॥

Segmented

सो ऽयम् स्वयंभू-विहितः धर्मः संकल्पितः त्वया ऋते स्वयंभुवः को ऽन्यः श्राद्धेयम् विधिम् आहरेत्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
स्वयंभू स्वयम्भु pos=n,comp=y
विहितः विधा pos=va,g=m,c=1,n=s,f=part
धर्मः धर्म pos=n,g=m,c=1,n=s
संकल्पितः संकल्पय् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
ऋते ऋते pos=i
स्वयंभुवः स्वयम्भु pos=n,g=m,c=6,n=s
को pos=n,g=m,c=1,n=s
ऽन्यः अन्य pos=n,g=m,c=1,n=s
श्राद्धेयम् श्राद्धेय pos=a,g=m,c=2,n=s
विधिम् विधि pos=n,g=m,c=2,n=s
आहरेत् आहृ pos=v,p=3,n=s,l=vidhilin