Original

निमे संकल्पितस्तेऽयं पितृयज्ञस्तपोधनः ।मा ते भूद्भीः पूर्वदृष्टो धर्मोऽयं ब्रह्मणा स्वयम् ॥ २० ॥

Segmented

निमे संकल्पितः ते ऽयम् पितृ-यज्ञः तपोधनः मा ते भूद् भीः पूर्व-दृष्टः धर्मो ऽयम् ब्रह्मणा स्वयम्

Analysis

Word Lemma Parse
निमे निमि pos=n,g=m,c=8,n=s
संकल्पितः संकल्पय् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
पितृ पितृ pos=n,comp=y
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
तपोधनः तपोधन pos=a,g=m,c=1,n=s
मा मा pos=i
ते त्वद् pos=n,g=,c=6,n=s
भूद् भू pos=v,p=3,n=s,l=lun_unaug
भीः भी pos=n,g=f,c=1,n=s
पूर्व पूर्व pos=n,comp=y
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
धर्मो धर्म pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
स्वयम् स्वयम् pos=i