Original

कानि श्राद्धेषु वर्ज्यानि तथा मूलफलानि च ।धान्यजातिश्च का वर्ज्या तन्मे ब्रूहि पितामह ॥ २ ॥

Segmented

कानि श्राद्धेषु वर्ज्यानि तथा मूल-फलानि च धान्य-जातिः च का वर्ज्या तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
कानि pos=n,g=n,c=1,n=p
श्राद्धेषु श्राद्ध pos=n,g=n,c=7,n=p
वर्ज्यानि वर्जय् pos=va,g=n,c=1,n=p,f=krtya
तथा तथा pos=i
मूल मूल pos=n,comp=y
फलानि फल pos=n,g=n,c=1,n=p
pos=i
धान्य धान्य pos=n,comp=y
जातिः जाति pos=n,g=f,c=1,n=s
pos=i
का pos=n,g=f,c=1,n=s
वर्ज्या वर्जय् pos=va,g=f,c=1,n=s,f=krtya
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s