Original

अथात्रिस्तं तथा दृष्ट्वा पुत्रशोकेन कर्शितम् ।भृशमाश्वासयामास वाग्भिरिष्टाभिरव्ययः ॥ १९ ॥

Segmented

अथ अत्रिः तम् तथा दृष्ट्वा पुत्र-शोकेन कर्शितम् भृशम् आश्वासयामास वाग्भिः इष्टाभिः अव्ययः

Analysis

Word Lemma Parse
अथ अथ pos=i
अत्रिः अत्रि pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
दृष्ट्वा दृश् pos=vi
पुत्र पुत्र pos=n,comp=y
शोकेन शोक pos=n,g=m,c=3,n=s
कर्शितम् कर्शय् pos=va,g=m,c=2,n=s,f=part
भृशम् भृशम् pos=i
आश्वासयामास आश्वासय् pos=v,p=3,n=s,l=lit
वाग्भिः वाच् pos=n,g=f,c=3,n=p
इष्टाभिः इष् pos=va,g=f,c=3,n=p,f=part
अव्ययः अव्यय pos=a,g=m,c=1,n=s