Original

ततः संचिन्तयामास वंशकर्तारमात्मनः ।ध्यातमात्रस्तथा चात्रिराजगाम तपोधनः ॥ १८ ॥

Segmented

ततः संचिन्तयामास वंश-कर्तारम् आत्मनः ध्यात-मात्रः तथा च अत्रिः आजगाम तपोधनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
संचिन्तयामास संचिन्तय् pos=v,p=3,n=s,l=lit
वंश वंश pos=n,comp=y
कर्तारम् कर्तृ pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
ध्यात ध्या pos=va,comp=y,f=part
मात्रः मात्र pos=n,g=m,c=1,n=s
तथा तथा pos=i
pos=i
अत्रिः अत्रि pos=n,g=m,c=1,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
तपोधनः तपोधन pos=a,g=m,c=1,n=s