Original

अकृतं मुनिभिः पूर्वं किं मयैतदनुष्ठितम् ।कथं नु शापेन न मां दहेयुर्ब्राह्मणा इति ॥ १७ ॥

Segmented

अ कृतम् मुनिभिः पूर्वम् किम् मया एतत् अनुष्ठितम् कथम् नु शापेन न माम् दहेयुः ब्राह्मणा इति

Analysis

Word Lemma Parse
pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मुनिभिः मुनि pos=n,g=m,c=3,n=p
पूर्वम् पूर्वम् pos=i
किम् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
अनुष्ठितम् अनुष्ठा pos=va,g=n,c=1,n=s,f=part
कथम् कथम् pos=i
नु नु pos=i
शापेन शाप pos=n,g=m,c=3,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
दहेयुः दह् pos=v,p=3,n=p,l=vidhilin
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
इति इति pos=i