Original

तत्कृत्वा स मुनिश्रेष्ठो धर्मसंकरमात्मनः ।पश्चात्तापेन महता तप्यमानोऽभ्यचिन्तयत् ॥ १६ ॥

Segmented

तत् कृत्वा स मुनि-श्रेष्ठः धर्म-संकरम् आत्मनः पश्चात्तापेन महता तप्यमानो ऽभ्यचिन्तयत्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
तद् pos=n,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
संकरम् संकर pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
पश्चात्तापेन पश्चात्ताप pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
तप्यमानो तप् pos=va,g=m,c=1,n=s,f=part
ऽभ्यचिन्तयत् अभिचिन्तय् pos=v,p=3,n=s,l=lan