Original

कृत्वा च दक्षिणाग्रान्वै दर्भान्सुप्रयतः शुचिः ।प्रददौ श्रीमते पिण्डं नामगोत्रमुदाहरन् ॥ १५ ॥

Segmented

कृत्वा च दक्षिण-अग्रान् वै दर्भान् सु प्रयतः शुचिः प्रददौ श्रीमते पिण्डम् नाम-गोत्रम् उदाहरन्

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
pos=i
दक्षिण दक्षिण pos=a,comp=y
अग्रान् अग्र pos=n,g=m,c=2,n=p
वै वै pos=i
दर्भान् दर्भ pos=n,g=m,c=2,n=p
सु सु pos=i
प्रयतः प्रयम् pos=va,g=m,c=1,n=s,f=part
शुचिः शुचि pos=a,g=m,c=1,n=s
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
श्रीमते श्रीमत् pos=a,g=m,c=4,n=s
पिण्डम् पिण्ड pos=n,g=m,c=2,n=s
नाम नामन् pos=n,comp=y
गोत्रम् गोत्र pos=n,g=n,c=2,n=s
उदाहरन् उदाहृ pos=va,g=m,c=1,n=s,f=part