Original

दक्षिणाग्रास्ततो दर्भा विष्टरेषु निवेशिताः ।पादयोश्चैव विप्राणां ये त्वन्नमुपभुञ्जते ॥ १४ ॥

Segmented

दक्षिण-अग्राः ततस् दर्भा विष्टरेषु निवेशिताः पादयोः च एव विप्राणाम् ये तु अन्नम् उपभुञ्जते

Analysis

Word Lemma Parse
दक्षिण दक्षिण pos=a,comp=y
अग्राः अग्र pos=n,g=m,c=1,n=p
ततस् ततस् pos=i
दर्भा दर्भ pos=n,g=m,c=1,n=p
विष्टरेषु विष्टर pos=n,g=m,c=7,n=p
निवेशिताः निवेशय् pos=va,g=m,c=1,n=p,f=part
पादयोः पाद pos=n,g=m,c=7,n=d
pos=i
एव एव pos=i
विप्राणाम् विप्र pos=n,g=m,c=6,n=p
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
अन्नम् अन्न pos=n,g=n,c=2,n=s
उपभुञ्जते उपभुज् pos=v,p=3,n=p,l=lat