Original

सप्त विप्रांस्ततो भोज्ये युगपत्समुपानयत् ।ऋते च लवणं भोज्यं श्यामाकान्नं ददौ प्रभुः ॥ १३ ॥

Segmented

सप्त विप्रान् ततस् भोज्ये युगपत् समुपानयत् ऋते च लवणम् भोज्यम् श्यामाक-अन्नम् ददौ प्रभुः

Analysis

Word Lemma Parse
सप्त सप्तन् pos=n,g=m,c=2,n=p
विप्रान् विप्र pos=n,g=m,c=2,n=p
ततस् ततस् pos=i
भोज्ये भोज्य pos=n,g=n,c=7,n=s
युगपत् युगपद् pos=i
समुपानयत् समुपानी pos=v,p=3,n=s,l=lan
ऋते ऋते pos=i
pos=i
लवणम् लवण pos=n,g=n,c=2,n=s
भोज्यम् भोज्य pos=n,g=n,c=2,n=s
श्यामाक श्यामाक pos=n,comp=y
अन्नम् अन्न pos=n,g=n,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
प्रभुः प्रभु pos=a,g=m,c=1,n=s