Original

अमावास्यां महाप्राज्ञ विप्रानानाय्य पूजितान् ।दक्षिणावर्तिकाः सर्वा बृसीः स्वयमथाकरोत् ॥ १२ ॥

Segmented

अमावास्याम् महा-प्राज्ञैः विप्रान् आनाय्य पूजितान् दक्षिण-आवर्तकाः सर्वा बृसीः स्वयम् अथ अकरोत्

Analysis

Word Lemma Parse
अमावास्याम् अमावासी pos=n,g=f,c=7,n=s
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
विप्रान् विप्र pos=n,g=m,c=2,n=p
आनाय्य आनायय् pos=vi
पूजितान् पूजय् pos=va,g=m,c=2,n=p,f=part
दक्षिण दक्षिण pos=a,comp=y
आवर्तकाः आवर्तक pos=a,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
बृसीः बृसी pos=n,g=f,c=2,n=p
स्वयम् स्वयम् pos=i
अथ अथ pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan