Original

उक्तानि यानि चान्यानि यानि चेष्टानि तस्य ह ।तानि सर्वाणि मनसा विनिश्चित्य तपोधनः ॥ ११ ॥

Segmented

उक्तानि यानि च अन्यानि यानि च इष्टानि तस्य ह तानि सर्वाणि मनसा विनिश्चित्य तपोधनः

Analysis

Word Lemma Parse
उक्तानि वच् pos=va,g=n,c=1,n=p,f=part
यानि यद् pos=n,g=n,c=1,n=p
pos=i
अन्यानि अन्य pos=n,g=n,c=1,n=p
यानि यद् pos=n,g=n,c=1,n=p
pos=i
इष्टानि इष् pos=va,g=n,c=1,n=p,f=part
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
तानि तद् pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
मनसा मनस् pos=n,g=n,c=3,n=s
विनिश्चित्य विनिश्चि pos=vi
तपोधनः तपोधन pos=a,g=m,c=1,n=s