Original

ततः संचिन्तयामास श्राद्धकल्पं समाहितः ।यानि तस्यैव भोज्यानि मूलानि च फलानि च ॥ १० ॥

Segmented

ततः संचिन्तयामास श्राद्ध-कल्पम् समाहितः यानि तस्य एव भोज्यानि मूलानि च फलानि च

Analysis

Word Lemma Parse
ततः ततस् pos=i
संचिन्तयामास संचिन्तय् pos=v,p=3,n=s,l=lit
श्राद्ध श्राद्ध pos=n,comp=y
कल्पम् कल्प pos=n,g=m,c=2,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s
यानि यद् pos=n,g=n,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
भोज्यानि भुज् pos=va,g=n,c=1,n=p,f=krtya
मूलानि मूल pos=n,g=n,c=1,n=p
pos=i
फलानि फल pos=n,g=n,c=1,n=p
pos=i